२.२६
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥
Summary On the other hand, if you deem This as being born constantly or as dying constantly, even then, O mighty-armed one, you should not lament This.
पदच्छेदः
अथअथ (अव्ययः)
चैनं (अव्ययः)–एनद् (२.१)
नित्यजातंनित्य–जात (√जन् + क्त, २.१)
नित्यंनित्य (२.१)
वावा (अव्ययः)
मन्यसेमन्यसे (√मन् लट् म.पु. )
मृतम्मृत (√मृ + क्त, २.१)
तथापितथा (अव्ययः)–अपि (अव्ययः)
त्वंत्वद् (१.१)
महाबाहोमहत्–बाहु (८.१)
नैनं (अव्ययः)–एनद् (२.१)
शोचितुमर्हसिशोचितुम् (√शुच् + तुमुन्)–अर्हसि (√अर्ह् लट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चै नं नित्य जा तं
नि त्यं वान्य सेमृ तम्
था पि त्वं हा बा हो
नै नं शोचितुर्हसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.