२.२९
आश्चर्यवत्पश्यति कश्चिदेन;माश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति; श्रुत्वाप्येनं वेद न चैव कश्चित् ॥
Summary This someone observes as a wonder; similarly another speaks of This as a wonder; another hears This as a wonder; but even after hearing, not even one understands This.
पदच्छेदः
आश्चर्यवत्पश्यतिआश्चर्य–वत् (अव्ययः)–पश्यति (√दृश् लट् प्र.पु. एक.)
कश्चिदेनम्कश्चित् (१.१)–एनद् (२.१)
आश्चर्यवद्वदतिआश्चर्य–वत् (अव्ययः)–वदति (√वद् लट् प्र.पु. एक.)
तथैवतथा (अव्ययः)–एव (अव्ययः)
चान्यः (अव्ययः)–अन्य (१.१)
आश्चर्यवच्चैनमन्यःआश्चर्य–वत् (अव्ययः)–च (अव्ययः)–एनद् (२.१)–अन्य (१.१)
शृणोतिशृणोति (√श्रु लट् प्र.पु. एक.)
श्रुत्वाप्येनंश्रुत्वा (√श्रु + क्त्वा)–अपि (अव्ययः)–एनद् (२.१)
वेदवेद (√विद् लिट् प्र.पु. एक.)
(अव्ययः)
चैव (अव्ययः)–एव (अव्ययः)
कश्चित्कश्चित् (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०१११२
श्चर्य त्पश्यतिश्चि दे
मा श्चर्यद्वति थै चा न्यः
श्चर्य च्चै न्यःशृ णोति
श्रु त्वा प्ये नं वे चै श्चित्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.