२.३०
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥
Summary O descendant of Bharata ! This embodied One in the body of every one is for ever incapable of being slain. Therefore you should not lament over all beings.
पदच्छेदः
देहीदेहिन् (१.१)
नित्यमवध्योनित्यम् (अव्ययः)–अवध्य (१.१)
ऽयंइदम् (१.१)
देहेदेह (७.१)
सर्वस्यसर्व (६.१)
भारतभारत (८.१)
तस्मादेवंतस्मात् (अव्ययः)–एवम् (अव्ययः)
विदित्वैनंविदित्वा (√विद् + क्त्वा)–एनद् (२.१)
नानुशोचितुमर्हसि (अव्ययः)–अनुशोचितुम् (√अनु-शुच् + तुमुन्)–अर्हसि (√अर्ह् लट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दे ही नित्य ध्यो ऽयं
दे हे र्वस्य भा
स्मा त्स र्वाणि भू तानि
त्वं शोचितुर्हसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.