२.४१
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥
Summary O source of joy to the Kurus ! The knowledge in the form of determination is just one; [but] the knowledge (thoughts) of those who do not have determination, has many branches and has no end.
पदच्छेदः
व्यवसायात्मिकाव्यवसाय–आत्मक (१.१)
बुद्धिरेकेहबुद्धि (१.१)–एक (१.१)–इह (अव्ययः)
कुरुनन्दनकुरु–नन्दन (८.१)
बहुशाखाबहु–शाखा (१.१)
ह्यनन्ताश्चहि (अव्ययः)–अनन्त (१.३)–च (अव्ययः)
बुद्धयोबुद्धि (१.३)
ऽव्यवसायिनाम्अव्यवसायिन् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
व्य सा यात्मि का बुद्धि
रे केकुरुन्द
हु शा खाह्य न्ताश्च
बुद्ध योऽव्य सायि नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.