२.४०
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥
Summary Here there is no loss due to transgression, and there exists no contrary downward course (sin); even a little of this righteous thing saves [one] from great danger.
पदच्छेदः
नेहाभिक्रमनाशो (अव्ययः)–इह (अव्ययः)–अभिक्रम–नाश (१.१)
ऽस्तिअस्ति (√अस् लट् प्र.पु. एक.)
प्रत्यवायोप्रत्यवाय (१.१)
(अव्ययः)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
स्वल्पमप्यस्यस्वल्प (१.१)–अपि (अव्ययः)–इदम् (६.१)
धर्मस्यधर्म (६.१)
त्रायतेत्रायते (√त्रा लट् प्र.पु. एक.)
महतोमहत् (५.१)
भयात्भय (५.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ने हा भिक्र ना शोऽस्ति
प्रत्य वा यो विद्य ते
स्वल्प प्यस्य र्मस्य
त्रा ते तो यात्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.