२.४६
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥
Summary What portion in a reservoir, flooded with water everywhere, is useful [for a man in thirst], that much portion [alone] in all the Vedas is useful for an intelligent student of the Vedas.
पदच्छेदः
यावानर्थयावत् (१.१)–अर्थ (१.१)
उदपानेउदपान (७.१)
सर्वतःसर्वतस् (अव्ययः)
संप्लुतोदकेसंप्लुत (√सम्-प्लु + क्त)–उदक (७.१)
तावान्सर्वेषुतावत् (१.१)–सर्व (७.३)
वेदेषुवेद (७.३)
ब्राह्मणस्यब्राह्मण (६.१)
विजानतःविजानत् (√वि-ज्ञा + शतृ, ६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या वार्थ पा ने
र्व तः संप्लु तो के
ता वा न्स र्वेषु वे देषु
ब्राह्मस्यवि जा तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.