२.४७
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥
Summary Let your claim lie on action alone and never on the fruits; you should never be a cause for the fruits of action; let not your attachment be to inaction.
पदच्छेदः
कर्मण्येवाधिकारस्तेकर्मन् (७.१)–एव (अव्ययः)–अधिकार (१.१)–त्वद् (६.१)
मामा (अव्ययः)
फलेषुफल (७.३)
कदाचनकदाचन (अव्ययः)
मामा (अव्ययः)
कर्मफलहेतुर्भूर्कर्मन्–फल–हेतु (१.१)–भूः (√भू म.पु. )
मामा (अव्ययः)
तेत्वद् (६.१)
सङ्गोसङ्ग (१.१)
ऽस्त्वकर्मणिअस्तु (√अस् लोट् प्र.पु. एक.)–अकर्मन् (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्म ण्ये वाधि का स्ते
मा लेषु दा
मार्म हे तु र्भू
र्मा ते ङ्गोऽस्त्वर्मणि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.