२.५५
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
Summary The Bhagavat said O son of Prtha ! When a man casts off all desires existing in his mind and remains content in the Self by the self (mind), then he is called 'a man-of-stabilized-intellect.
पदच्छेदः
प्रजहातिप्रजहाति (√प्र-हा लट् प्र.पु. एक.)
यदायदा (अव्ययः)
कामान्सर्वान्पार्थकाम (२.३)–सर्व (२.३)–पार्थ (८.१)
मनोगतान्मनस्–गत (√गम् + क्त, २.३)
आत्मन्येवात्मनाआत्मन् (७.१)–एव (अव्ययः)–आत्मन् (३.१)
तुष्टःतुष्ट (√तुष् + क्त, १.१)
स्थितप्रज्ञस्तदोच्यतेस्थित (√स्था + क्त)–प्रज्ञा (१.१)–तदा (अव्ययः)–उच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र हाति दा का मा
न्स र्वा न्पार्थ नो तान्
त्म न्ये वात्म ना तु ष्टः
स्थि प्र ज्ञस्त दोच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.