२.५७
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
Summary He, who has no desire in anything; and who neither rejoices nor hates on getting this or that, good or bad-his intellect is properly stabilized.
पदच्छेदः
यःयद् (१.१)
सर्वत्रानभिस्नेहस्तत्तत्प्राप्यसर्वत्र (अव्ययः)–अनभिस्नेह (१.१)–तद् (२.१)–तद् (२.१)–प्राप्य (√प्र-आप् + ल्यप्)
शुभाशुभम्शुभ–अशुभ (२.१)
नाभिनन्दति (अव्ययः)–अभिनन्दति (√अभि-नन्द् लट् प्र.पु. एक.)
(अव्ययः)
द्वेष्टिद्वेष्टि (√द्विष् लट् प्र.पु. एक.)
तस्यतद् (६.१)
प्रज्ञाप्रज्ञा (१.१)
प्रतिष्ठिताप्रतिष्ठित (√प्रति-स्था + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यः र्व त्रा भि स्ने
स्त त्त त्प्राप्यशु भाशु भम्
नाभिन्दति द्वेष्टि
स्य प्र ज्ञाप्र तिष्ठि ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.