२.६८
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥
Summary When he withdraws all his sense-organs from sense-objects, just as a tortoise does all of its own limbs, then he is declared to be a man-of-stabilized-intellect.
पदच्छेदः
तस्माद्यस्यतस्मात् (अव्ययः)–यद् (६.१)
महाबाहोमहत्–बाहु (८.१)
निगृहीतानिनिगृहीत (√नि-ग्रह् + क्त, १.३)
सर्वशःसर्वशस् (अव्ययः)
नाभिनन्दति (अव्ययः)–अभिनन्दति (√अभि-नन्द् लट् प्र.पु. एक.)
(अव्ययः)
द्वेष्टिद्वेष्टि (√द्विष् लट् प्र.पु. एक.)
तस्यतद् (६.१)
प्रज्ञाप्रज्ञा (१.१)
प्रतिष्ठिताप्रतिष्ठित (√प्रति-स्था + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मा द्यस्य हा बा हो
निगृ ही तानिर्व शः
न्द्रि या णीन्द्रि या र्थेभ्य
स्त स्य प्र ज्ञाप्र तिष्ठि ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.