२.६७
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥
Summary That mind, which is directed to follow the wandering (enjoying) sense-organs-that mind carries away his knowledge just as wind does a ship on waters.
पदच्छेदः
इन्द्रियाणांइन्द्रिय (६.३)
हिहि (अव्ययः)
चरतांचरत् (√चर् + शतृ, ६.३)
यन्मनोयद् (१.१)–मनस् (१.१)
ऽनुविधीयतेअनुविधीयते (√अनुवि-धा प्र.पु. एक.)
तदस्यतद् (१.१)–इदम् (६.१)
हरतिहरति (√हृ लट् प्र.पु. एक.)
प्रज्ञांप्रज्ञा (२.१)
वायुर्नावमिवाम्भसिवायु (१.१)–नौ (२.१)–इव (अव्ययः)–अम्भस् (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्द्रि या णांहि तां
न्म नोऽनुवि धी ते
स्य ति प्र ज्ञां
वा यु र्नामि वाम्भसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.