२.७०
आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे; स शान्तिमाप्नोति न कामकामी ॥
Summary Just as waters enter into the ocean which is being filled continuously and which is [yet] firmly established, in the same way, he into whom all objects of desire enter-he attains peace; not he who longs for the objects of desire.
पदच्छेदः
आपूर्यमाणमचलप्रतिष्ठंआपूर्यमाण (√आ-पृ + शानच्, २.१)–अचल–प्रतिष्ठा (२.१)
समुद्रमापःसमुद्र (२.१)–अप् (१.३)
प्रविशन्तिप्रविशन्ति (√प्र-विश् लट् प्र.पु. बहु.)
यद्वत्यद्वत् (अव्ययः)
तद्वत्कामातद्वत् (अव्ययः)–काम (१.३)
यंयद् (२.१)
प्रविशन्तिप्रविशन्ति (√प्र-विश् लट् प्र.पु. बहु.)
सर्वेसर्व (१.३)
तद् (१.१)
शान्तिमाप्नोतिशान्ति (२.१)–आप्नोति (√आप् लट् प्र.पु. एक.)
(अव्ययः)
कामकामीकाम–कामिन् (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
पूर्य माप्र ति ष्ठं
मुद्र मा पःप्रविन्ति द्वत्
द्व त्का मा यंप्रविन्ति र्वे
शान्ति मा प्नोति का का मी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.