२.७१
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥
Summary That person, who, by abandoning all desires, consumes [objects] without longing, without a sense of possession and without egotism-he attains peace.
पदच्छेदः
विहायविहाय (√वि-हा + ल्यप्)
कामान्यःकाम (२.३)–यद् (१.१)
सर्वान्पुमांश्चरतिसर्व (२.३)–पुंस् (१.१)–चरति (√चर् लट् प्र.पु. एक.)
निःस्पृहःनिःस्पृह (१.१)
निर्ममोनिर्मम (१.१)
निरहंकारःनिरहंकार (१.१)
तद् (१.१)
शान्तिमधिगच्छतिशान्ति (२.१)–अधिगच्छति (√अधि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि हा का मा न्यः र्वा
न्पु मांश्चति निःस्पृ हः
निर्म मोनि हं का रः
शान्तिधिच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.