३.२०
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥
Summary It was by action alone that Janaka and others had attained emancipation. Further, at least having regard to hold the world (the society) together you should act.
पदच्छेदः
कर्मणैवकर्मन् (३.१)–एव (अव्ययः)
हिहि (अव्ययः)
संसिद्धिमास्थितासंसिद्धि (२.१)–आस्थित (√आ-स्था + क्त, १.३)
जनकादयःजनक–आदि (१.३)
लोकसंग्रहमेवापिलोक–संग्रह (२.१)–एव (अव्ययः)–अपि (अव्ययः)
संपश्यन्कर्तुमर्हसिसंपश्यत् (√सम्-पश् + शतृ, १.१)–कर्तुम् (√कृ + तुमुन्)–अर्हसि (√अर्ह् लट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्म णैहि सं सिद्धि
मास्थि ता का यः
लो संग्र मे वापि
सं श्य न्कर्तुर्हसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.