३.१९
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥
Summary Therefore, unattached always, you should perform action that is to be performed; for, the person, performing action without attachment, attains the Supreme.
पदच्छेदः
तस्मादसक्तःतस्मात् (अव्ययः)–असक्त (१.१)
सततंसततम् (अव्ययः)
कार्यंकार्य (√कृ + कृत्, २.१)
कर्मकर्मन् (२.१)
समाचरसमाचर (√समा-चर् लोट् म.पु. )
असक्तोअसक्त (१.१)
ह्याचरन्कर्महि (अव्ययः)–आचरत् (√आ-चर् + शतृ, १.१)–कर्मन् (२.१)
परमाप्नोतिपर (२.१)–आप्नोति (√आप् लट् प्र.पु. एक.)
पूरुषःपूरुष (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मा क्तः तं
का र्यंर्म मा
क्तो ह्या न्कर्म
मा प्नोति पूरु षः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.