३.२३
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
Summary For, if I were ever not at work unwearied, all men would follow My path, O son of Prtha !
पदच्छेदः
यदियदि (अव्ययः)
ह्यहंहि (अव्ययः)–मद् (१.१)
(अव्ययः)
वर्तेयंवर्तेयम् (√वृत् विधिलिङ् उ.पु. )
जातुजातु (अव्ययः)
कर्मण्यतन्द्रितःकर्मन् (७.१)–अतन्द्रित (१.१)
मममद् (६.१)
वर्त्मानुवर्तन्तेवर्त्मन् (२.१)–अनुवर्तन्ते (√अनु-वृत् लट् प्र.पु. बहु.)
मनुष्याःमनुष्य (१.३)
पार्थपार्थ (८.१)
सर्वशःसर्वशस् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दिह्य हं र्ते यं
जातु र्मण्यन्द्रि तः
र्त्मानु र्त न्ते
नु ष्याः पार्थर्व शः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.