३.२४
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥
Summary These worlds would perish if I were not to perform action; and I would be a cause of confusion; I would destroy these people.
पदच्छेदः
उत्सीदेयुरिमेउत्सीदेयुः (√उत्-सद् विधिलिङ् प्र.पु. बहु.)–इदम् (१.३)
लोकालोक (१.३)
(अव्ययः)
कुर्यांकुर्याम् (√कृ विधिलिङ् उ.पु. )
कर्मकर्मन् (२.१)
चेदहम्चेद् (अव्ययः)–मद् (१.१)
संकरस्यसंकर (६.१)
(अव्ययः)
कर्ताकर्तृ (१.१)
स्याम्स्याम् (√अस् विधिलिङ् उ.पु. )
उपहन्यामिमाःउपहन्याम् (√उप-हन् विधिलिङ् उ.पु. )–इदम् (२.३)
प्रजाःप्रजा (२.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्सी देयुरि मे लो का
कु र्यांर्म चे हम्
संस्य र्ता स्या
मु न्यामि माःप्र जाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.