३.२६
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥
Summary Let the wise master of Yoga fulfil (or destroy) all actions by performing them all, and let him not creat any disturbance in the mind of the ingnorant persons attached to action.
पदच्छेदः
(अव्ययः)
बुद्धिभेदंबुद्धि–भेद (२.१)
जनयेदज्ञानांजनयेत् (√जनय् विधिलिङ् प्र.पु. एक.)–अज्ञ (६.३)
कर्मसङ्गिनाम्कर्मन्–सङ्गिन् (६.३)
जोषयेत्सर्वकर्माणिजोषयेत् (√जोषय् विधिलिङ् प्र.पु. एक.)–सर्व–कर्मन् (२.३)
विद्वान्युक्तःविद्वस् (१.१)–युक्त (√युज् + क्त, १.१)
समाचरन्समाचरत् (√समा-चर् + शतृ, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
बुद्धि भे दं ये
ज्ञा नांर्मङ्गि नाम्
जो ये त्सर्व र्माणि
वि द्वा न्यु क्तः मा रन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.