३.२७
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥
Summary The actions are performed part by part, by the Strands of the Prakrti; [yet] the person, having his self (mind) deluded with egoity, imagines 'I am [alone] the doer'.
पदच्छेदः
प्रकृतेःप्रकृति (६.१)
क्रियमाणानिक्रियमाण (√कृ + शानच्, २.३)
गुणैःगुण (३.३)
कर्माणिकर्मन् (२.३)
सर्वशःसर्वशस् (अव्ययः)
अहंकारविमूढात्माअहंकार–विमूढ (√वि-मुह् + क्त)–आत्मन् (१.१)
कर्ताहमितिकर्ताहम् (√कृ लुट् उ.पु. )–इति (अव्ययः)
मन्यतेमन्यते (√मन् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्रकृ तेःक्रि मा णानि
गु णैः र्माणिर्व शः
हं कावि मू ढा त्मा
र्तामितिन्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.