३.३५
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥
Summary Better is one's own duty, [though] it lacks in merit, than the well-performed duty of another; better is the ruin in one's own duty than the good fortune from another's duty.
पदच्छेदः
श्रेयान्स्वधर्मोश्रेयस् (१.१)–स्वधर्म (१.१)
विगुणःविगुण (१.१)
परधर्मात्स्वनुष्ठितात्पर–धर्म (५.१)–सु (अव्ययः)–अनुष्ठित (√अनु-स्था + क्त, ५.१)
स्वधर्मेस्वधर्म (७.१)
निधनंनिधन (१.१)
श्रेयःश्रेयस् (१.१)
परधर्मोपर–धर्म (१.१)
भयावहःभय–आवह (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्रे यान्स्व र्मोविगु णः
र्मात्स्व नुष्ठि तात्
स्व र्मेनि नं श्रे यः
र्मो या हः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.