३.३४
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥
Summary [For a man of worldly life] there are likes and dislikes clearly fixed with regard to the objects of each of his sense organs. These are the obstacles for him. [The wise] would not come under the control of these.
पदच्छेदः
इन्द्रियस्येन्द्रियस्यार्थेइन्द्रिय (६.१)–इन्द्रिय (६.१)–अर्थ (७.१)
रागद्वेषौराग–द्वेष (१.२)
व्यवस्थितौव्यवस्थित (√व्यव-स्था + क्त, १.२)
तयोर्नतद् (६.२)–न (अव्ययः)
वशमागच्छेत्वश (२.१)–आगच्छेत् (√आ-गम् विधिलिङ् प्र.पु. एक.)
तौतद् (१.२)
ह्यस्यहि (अव्ययः)–इदम् (६.१)
परिपन्थिनौपरिपन्थिन् (१.२)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्द्रि स्येन्द्रि स्या र्थे
रा द्वे षौव्यस्थि तौ
योर्न मा च्छे
त्तौ ह्यस्यरिन्थि नौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.