३.४०
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥
Summary It basis is said to be the sense-organs, the mind and the intellect. With these it deludes the embodied by concealing knowledge.
पदच्छेदः
इन्द्रियाणिइन्द्रिय (१.३)
मनोमनस् (१.१)
बुद्धिरस्याधिष्ठानमुच्यतेबुद्धि (१.१)–इदम् (६.१)–अधिष्ठान (१.१)–उच्यते (√वच् प्र.पु. एक.)
एतैर्विमोहयत्येषएतद् (३.३)–विमोहयति (√वि-मोहय् लट् प्र.पु. एक.)–एतद् (१.१)
ज्ञानमावृत्यज्ञान (२.१)–आवृत्य (√आ-वृ + ल्यप्)
देहिनम्देहिन् (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्द्रि याणि नो बुद्धि
स्या धि ष्ठा मुच्य ते
तैर्वि मो त्ये
ज्ञा मा वृत्य देहि नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.