३.४१
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ॥
Summary Therefore, O best among the Bharatas, by controlling completely the sense-organs in the beginning [itself], you must avoid this sinful one, destroying the knowledge-action.
पदच्छेदः
यस्त्विन्द्रियाणियद् (१.१)–तु (अव्ययः)–इन्द्रिय (२.३)
मनसामनस् (३.१)
नियम्यारभतेनियम्य (√नि-यम् + ल्यप्)–आरभते (√आ-रभ् लट् प्र.पु. एक.)
ऽर्जुनअर्जुन (८.१)
पाप्मानंपाप्मन् (२.१)
प्रजहिह्येनंप्रजहिहि (√प्र-हा लोट् म.पु. )–एनद् (२.१)
ज्ञानविज्ञाननाशनम्ज्ञान–विज्ञान–नाशन (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मात्त्व मिन्द्रि या ण्या दौ
निम्यर्ष
पा प्मा नंप्र हि ह्ये नं
ज्ञा वि ज्ञा ना नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.