४.२८
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥
Summary [These] are [respectively] the performs of sacrifices with material objects, the performers of sacrifices with penance, and the performers of sacrifices with Yoga. Likewise [there are] yet other ascetics with rigid vows whose sacrifices are the svadhyaya-knowledge.
पदच्छेदः
द्रव्ययज्ञास्तपोयज्ञाद्रव्य–यज्ञ (१.३)–तपस्–यज्ञ (१.३)
योगयज्ञास्तथापरेयोग–यज्ञ (१.३)–तथा (अव्ययः)–अपर (१.३)
स्वाध्यायज्ञानयज्ञाश्चस्वाध्याय–ज्ञान–यज्ञ (१.३)–च (अव्ययः)
यतयःयति (१.३)
संशितव्रताःसंशित–व्रत (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्रव्य ज्ञास्त पो ज्ञा
यो ज्ञास्त था रे
स्वा ध्या ज्ञा ज्ञाश्च
यः संशिव्र ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.