४.२७
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥
Summary Some others offer all actions of their sense-organs and the actions of their life-breath into the fire of Yoga of the self control, set ablaze by wisdom.
पदच्छेदः
सर्वाणीन्द्रियकर्माणिसर्व (२.३)–इन्द्रिय–कर्मन् (२.३)
प्राणकर्माणिप्राण–कर्मन् (२.३)
चापरे (अव्ययः)–अपर (१.३)
आत्मसंयमयोगाग्नौआत्मन्–संयम–योग–अग्नि (७.१)
जुह्वतिजुह्वति (√हु लट् प्र.पु. बहु.)
ज्ञानदीपितेज्ञान–दीपित (√दीपय् + क्त, ७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्वा णीन्द्रि र्माणि
प्रा र्माणि चा रे
त्म सं यो गा ग्नौ
जुह्व ति ज्ञा दीपि ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.