४.३१
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥
Summary The eaters of the sacrifice-ordained (or sacrificial remnant) nectar, attain the eternal Brahman. [Even] this world is not for a non-sacrificer, how can there be the other ? O best of the Kurus !
पदच्छेदः
यज्ञशिष्टामृतभुजोयज्ञ–शिष्ट–अमृत–भुज् (१.३)
यान्तियान्ति (√या लट् प्र.पु. बहु.)
ब्रह्मब्रह्मन् (२.१)
सनातनम्सनातन (२.१)
नायं (अव्ययः)–इदम् (१.१)
लोकोलोक (१.१)
ऽस्त्ययज्ञस्यअस्ति (√अस् लट् प्र.पु. एक.)–अयज्ञ (६.१)
कुतोकुतस् (अव्ययः)
ऽन्यःअन्य (१.१)
कुरुसत्तमकुरुसत्तम (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञ शि ष्टामृभु जो
या न्ति ब्रह्म ना नम्
ना यं लो कोऽस्त्य ज्ञस्य
कु तो ऽन्यःकुरुत्त
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.