४.३२
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥
Summary Thus, sacrifices of many varieties have been elaborated in the mouth of the Brahman. Know them all as having sprung from actions. By knowing thus you shall be liberated.
पदच्छेदः
एवंएवम् (अव्ययः)
बहुविधाबहुविध (१.३)
यज्ञायज्ञ (१.३)
विततावितत (√वि-तन् + क्त, १.३)
ब्रह्मणोब्रह्मन् (६.१)
मुखेमुख (७.१)
कर्मजान्विद्धिकर्मन्–ज (२.३)–विद्धि (√विद् लोट् म.पु. )
तान्सर्वान्तद् (२.३)–सर्व (२.३)
एवंएवम् (अव्ययः)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
विमोक्ष्यसेविमोक्ष्यसे (√वि-मुच् लृट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वंहुवि धा ज्ञा
वि ता ब्रह्म णोमु खे
र्म जा न्विद्धि ता न्स र्वा
ने वं ज्ञा त्वावि मोक्ष्य से
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.