४.३८
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥
Summary In this world there exists no purifier comparabel to knowledge. One who becomes perfect in Yoga finds this, on his own accord, in his Self in course of time.
पदच्छेदः
(अव्ययः)
हिहि (अव्ययः)
ज्ञानेनज्ञान (३.१)
सदृशंसदृश (१.१)
पवित्रमिहपवित्र (१.१)–इह (अव्ययः)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
तत्स्वयंतद् (२.१)–स्वयम् (अव्ययः)
योगसंसिद्धःयोग–संसिद्ध (√सम्-सिध् + क्त, १.१)
कालेनात्मनिकाल (३.१)–आत्मन् (७.१)
विन्दतिविन्दति (√विद् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हि ज्ञा नेदृ शं
वित्रमि विद्य ते
त्स्व यं यो सं सि द्धः
का ले नात्मनि विन्दति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.