४.४०
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
Summary But he, who is ignorant and has no faith, perishes, with his self (mind) full of doubts. Neither this world nor the other, nor happiness is for a person, who is by nature is full of doubts.
पदच्छेदः
अज्ञश्चाश्रद्दधानश्चअज्ञ (१.१)–च (अव्ययः)–अश्रद्दधान (१.१)–च (अव्ययः)
संशयात्मासंशय–आत्मन् (१.१)
विनश्यतिविनश्यति (√वि-नश् लट् प्र.पु. एक.)
नायं (अव्ययः)–इदम् (१.१)
लोकोलोक (१.१)
ऽस्तिअस्ति (√अस् लट् प्र.पु. एक.)
(अव्ययः)
परोपर (१.१)
(अव्ययः)
सुखंसुख (१.१)
संशयात्मनःसंशय–आत्मन् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञ श्चा श्रद्द धाश्च
सं या त्माविश्यति
ना यं लो कोऽस्ति रो
सु खं सं यात्म नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.