४.४१
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥
Summary O Dhananjaya ! Actions do not bind him who has renounced [all] actions through Yoga; who has cut off his doubts by the sword of knowledge; and who is a master of his own self.
पदच्छेदः
योगसंन्यस्तकर्माणंयोग–संन्यस्त (√संनि-अस् + क्त)–कर्मन् (२.१)
ज्ञानसंछिन्नसंशयम्ज्ञान–संछिन्न (√सम्-छिद् + क्त)–संशय (२.१)
आत्मवन्तंआत्मवत् (२.१)
(अव्ययः)
कर्माणिकर्मन् (१.३)
निबध्नन्तिनिबध्नन्ति (√नि-बन्ध् लट् प्र.पु. बहु.)
धनंजयधनंजय (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो सं न्यस्त र्मा णं
ज्ञा सं छिन्न सं यम्
त्म न्तं र्माणि
नि ध्नन्ति नं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.