५.१७
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥
Summary Those, who have their intellect and self (mind) gone to This; who have established themselves in This and have This [alone] as their supreme goal; and who have washed off their sins by means of [perfect] knowledge-they reach a state from which there is no more return.
पदच्छेदः
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाःतद्–बुद्धि (१.३)–तद्–आत्मन् (१.३)–तद्–निष्ठा (१.३)–तद्–परायण (१.३)
गच्छन्त्यपुनरावृत्तिंगच्छन्ति (√गम् लट् प्र.पु. बहु.)–अपुनरावृत्ति (२.१)
ज्ञाननिर्धूतकल्मषाःज्ञान–निर्धूत (√निः-धू + क्त)–कल्मष (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्बुद्धस्त दा त्मा
स्त न्नि ष्ठा स्तत्प रा णाः
च्छन्त्यपु रा वृ त्तिं
ज्ञा नि र्धूल्म षाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.