५.१६
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥
Summary In the case of those whose Illusion has been, however, destroyed by the Self-knowledge, then for them that knowledge illumines itself, like the sun.
पदच्छेदः
ज्ञानेनज्ञान (३.१)
तुतु (अव्ययः)
तदज्ञानंतद् (१.१)–अज्ञान (१.१)
येषांयद् (६.३)
नाशितमात्मनःनाशित (√नाशय् + क्त, १.१)–आत्मन् (६.१)
तेषामादित्यवज्ज्ञानंतद् (६.३)–आदित्य–वत् (अव्ययः)–ज्ञान (१.१)
प्रकाशयतिप्रकाशयति (√प्र-काशय् लट् प्र.पु. एक.)
तत्परम्तद् (२.१)–पर (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञा नेतु ज्ञा नं
ये षां नाशि मात्म नः
ते षा मा दित्य ज्ज्ञा नं
प्र कातित्प रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.