५.१९
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥
Summary The Brahman-knower, who is disillusioned, who is established in Brahman and has a firm intellect, would neither rejoice on meeting a friend nor get agitated on meeting a foe.
पदच्छेदः
इहैवइह (अव्ययः)–एव (अव्ययः)
तैर्जितःतद् (३.३)–जित (√जि + क्त, १.१)
सर्गोसर्ग (१.१)
येषांयद् (६.३)
साम्येसाम्य (७.१)
स्थितंस्थित (√स्था + क्त, १.१)
मनःमनस् (१.१)
निर्दोषंनिर्दोष (१.१)
हिहि (अव्ययः)
समंसम (१.१)
ब्रह्मब्रह्मन् (१.१)
तस्माद्ब्रह्मणितस्मात् (अव्ययः)–ब्रह्मन् (७.१)
तेतद् (१.३)
स्थिताःस्थित (√स्था + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
है तैर्जि तः र्गो
ये षां सा म्येस्थि तं नः
नि र्दो षंहि मं ब्रह्म
स्मा द्ब्रह्मणि तेस्थि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.