५.२०
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥
Summary He who, with his self (mind) not attached to the external contacts, finds happiness in the Self-that person, with his self engaged in the Yoga, pervades easily, suffering no loss, the Brahman.
पदच्छेदः
(अव्ययः)
प्रहृष्येत्प्रियंप्रहृष्येत् (√प्र-हृष् विधिलिङ् प्र.पु. एक.)–प्रिय (२.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
नोद्विजेत्प्राप्य (अव्ययः)–उद्विजेत् (√उत्-विज् विधिलिङ् प्र.पु. एक.)–प्राप्य (√प्र-आप् + ल्यप्)
चाप्रियम् (अव्ययः)–अप्रिय (१.१)
स्थिरबुद्धिरसंमूढोस्थिर–बुद्धि (१.१)–असंमूढ (१.१)
ब्रह्मविद्ब्रह्मणिब्रह्मन्–विद् (१.१)–ब्रह्मन् (७.१)
स्थितःस्थित (√स्था + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र हृ ष्येत्प्रि यं प्राप्य
नोद्वि जे त्प्राप्य चाप्रि यम्
स्थि बुद्धि सं मू ढो
ब्रह्म वि द्ब्रह्म णिस्थि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.