६.२१
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥
Summary Where he realises that limitless Bliss Which is to be grasped by intellect and is beyond sences; remaining Where he does not stir out from the Reality;
पदच्छेदः
सुखमात्यन्तिकंसुख (१.१)–आत्यन्तिक (१.१)
यत्तद्बुद्धिग्राह्यमतीन्द्रियम्यद् (१.१)–तद् (१.१)–बुद्धि–ग्राह्य (√ग्रह् + कृत्, १.१)–अतीन्द्रिय (१.१)
वेत्तिवेत्ति (√विद् लट् प्र.पु. एक.)
यत्रयत्र (अव्ययः)
(अव्ययः)
चैवायं (अव्ययः)–एव (अव्ययः)–इदम् (१.१)
स्थितश्चलतिस्थित (√स्था + क्त, १.१)–चलति (√चल् लट् प्र.पु. एक.)
तत्त्वतःतत्त्व (५.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सु मा त्यन्ति कंत्त
द्बु द्धि ग्राह्य तीन्द्रि यम्
वेत्तित्र चै वा यं
स्थिश्चतित्त्व तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.