६.२०
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥
Summary Where the mind, well-restrained through Yoga-practice, remains iet; again where, observing, by the self, nothing but the Self, he (Yogi) is satisfied in the Self;
पदच्छेदः
यत्रोपरमतेयत्र (अव्ययः)–उपरमते (√उप-रम् लट् प्र.पु. एक.)
चित्तंचित्त (१.१)
निरुद्धंनिरुद्ध (√नि-रुध् + क्त, १.१)
योगसेवयायोग–सेवा (३.१)
यत्रयत्र (अव्ययः)
चैवात्मनात्मानं (अव्ययः)–एव (अव्ययः)–आत्मन् (३.१)–आत्मन् (२.१)
पश्यन्नात्मनिपश्यत् (√दृश् + शतृ, १.१)–आत्मन् (७.१)
तुष्यतितुष्यति (√तुष् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्रो ते चि त्तं
नि रु द्धं यो से या
त्र चै वात्म ना त्मा नं
श्य न्नात्मनि तुष्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.