७.१९
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥
Summary At the end of many births, one attains Me with the conviction that 'All is Vasudeva' - that noble Soul is very difficult to get.
पदच्छेदः
बहूनांबहु (६.३)
जन्मनामन्तेजन्मन् (६.३)–अन्त (७.१)
ज्ञानवान्मांज्ञानवत् (१.१)–मद् (२.१)
प्रपद्यतेप्रपद्यते (√प्र-पद् लट् प्र.पु. एक.)
वासुदेवःवासुदेव (१.१)
सर्वमितिसर्व (१.१)–इति (अव्ययः)
तद् (१.१)
महात्मामहात्मन् (१.१)
सुदुर्लभःसु (अव्ययः)–दुर्लभ (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हू नांन्म ना न्ते
ज्ञा वा न्मांप्रद्य ते
वासु दे वःर्वमिति
हा त्मासु दुर्ल भः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.