७.१८
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥
Summary All these are noble persons, indeed. But the man of wisdom is considered as the very Soul of [Mine]. For, with his self (mind) that has mastered the Yoga, he has resorted to nothing but Me as his most supreme goal.
पदच्छेदः
उदाराःउदार (१.३)
सर्वसर्व (१.३)
एवैतेएव (अव्ययः)–एतद् (१.३)
ज्ञानीज्ञानिन् (१.१)
त्वात्मैवतु (अव्ययः)–आत्मन् (१.१)–एव (अव्ययः)
मेमद् (६.१)
मतम्मत (√मन् + क्त, १.१)
आस्थितःआस्थित (√आ-स्था + क्त, १.१)
तद् (१.१)
हिहि (अव्ययः)
युक्तात्मायुक्त (√युज् + क्त)–आत्मन् (१.१)
मामेवानुत्तमांमद् (२.१)–एव (अव्ययः)–अनुत्तम (२.१)
गतिम्गति (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा राःर्व वै ते
ज्ञा नी त्वा त्मै मे तम्
स्थि तःहि यु क्ता त्मा
मा मे वा नुत्त मां तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.