७.२१
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥
Summary Whatever may be the form [of the deity] a devotee-whosoever he may be-desires to worship with faith, I assume that form which is firm and is according to [his] faith.
पदच्छेदः
योयद् (१.१)
योयद् (१.१)
यांयद् (२.१)
यांयद् (२.१)
तनुंतनु (२.१)
भक्तःभक्त (१.१)
श्रद्धयार्चितुमिच्छतिश्रद्धा (३.१)–अर्चितुम् (√अर्च् + तुमुन्)–इच्छति (√इष् लट् प्र.पु. एक.)
तस्यतद् (६.१)
तस्याचलांतद् (६.१)–अचल (२.१)
श्रद्धांश्रद्धा (२.१)
तामेवतद् (२.१)–एव (अव्ययः)
विदधाम्यहम्विदधामि (√वि-धा लट् उ.पु. )–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो यो यां यां नुं क्तः
श्रद्ध यार्चितु मिच्छति
स्य स्या लां श्र द्धां
ता मेवि धाम्य हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.