७.२२
स तया श्रद्धया युक्तस्तस्या राधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥
Summary Endowed with that faith, he seeks to worship that deity and therefrom receives his desired objects that are ordained by none but Me.
पदच्छेदः
तद् (१.१)
तयातद् (३.१)
श्रद्धयाश्रद्धा (३.१)
युक्तस्तस्यायुक्त (√युज् + क्त, १.१)–तद् (६.१)
राधनमीहतेराधन (२.१)–ईहते (√ईह् लट् प्र.पु. एक.)
लभतेलभते (√लभ् लट् प्र.पु. एक.)
(अव्ययः)
ततःततस् (अव्ययः)
कामान्मयैवकाम (२.३)–मद् (३.१)–एव (अव्ययः)
विहितान्हिविहित (√वि-धा + क्त, २.३)–हि (अव्ययः)
तान्तद् (२.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या श्रद्ध या युक्त
स्त स्या रा मी ते
ते तः का मा
न्म यैविहि तान्हि तान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.