७.४
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥
Summary My nature is divided eightfold, such as the Earth, the Water, the Fire, the Wind, the Ether, the Mind, and also the Intellect and the Ego;
पदच्छेदः
भूमिरापोभूमि (१.१)–अप् (१.३)
ऽनलोअनल (१.१)
वायुःवायु (१.१)
खं (१.१)
मनोमनस् (१.१)
बुद्धिरेवबुद्धि (१.१)–एव (अव्ययः)
(अव्ययः)
अहंकारअहंकार (१.१)
इतीयंइति (अव्ययः)–इदम् (१.१)
मेमद् (६.१)
भिन्नाभिन्न (√भिद् + क्त, १.१)
प्रकृतिरष्टधाप्रकृति (१.१)–अष्टधा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भूमि रा पोऽन लो वा युः
खं नो बुद्धि रे
हं का ती यं मे
भि न्नाप्रकृतिष्ट धा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.