७.३
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥
Summary Among thousands of men, perchance, one makes effort for the determined knowledge. Among those, having the determined knowledge-even though they make effort-perchance one realises Me correctly.
पदच्छेदः
मनुष्याणांमनुष्य (६.३)
सहस्रेषुसहस्र (७.३)
कश्चिद्यततिकश्चित् (१.१)–यतति (√यत् लट् प्र.पु. एक.)
सिद्धयेसिद्धि (४.१)
यततामपियतत् (√यत् + शतृ, ६.३)–अपि (अव्ययः)
सिद्धानांसिद्ध (√सिध् + क्त, ६.३)
कश्चिन्मांकश्चित् (१.१)–मद् (२.१)
वेत्तिवेत्ति (√विद् लट् प्र.पु. एक.)
तत्त्वतःतत्त्व (५.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नु ष्या णां स्रेषु
श्चिद्यति सिद्ध ये
तापि सि द्धा नां
श्चि न्मां वेत्तित्त्व तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.