७.६
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥
Summary All beings are born of this womb. Hence keep [them] nearby. I am the origin as well as the dissolution of the entire world.
पदच्छेदः
एतद्योनीनिएतद्–योनि (१.३)
भूतानिभूत (१.३)
सर्वाणीत्युपधारयसर्व (१.३)–इति (अव्ययः)–उपधारय (√उप-धारय् लोट् म.पु. )
अहंमद् (१.१)
कृत्स्नस्यकृत्स्न (६.१)
जगतःजगन्त् (६.१)
प्रभवःप्रभव (१.१)
प्रलयस्तथाप्रलय (१.१)–तथा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्यो नीनि भू तानि
र्वा णीत्यु धा
हं कृ त्स्नस्य तः
प्र वःप्रस्त था
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.