७.७
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥
Summary There exists nothing beyond Me, O Dhananjaya; all this is strung on Me just as the groups of pearls on a string.
पदच्छेदः
मत्तःमद् (५.१)
परतरंपरतर (१.१)
नान्यत्किंचिदस्ति (अव्ययः)–अन्य (१.१)–कश्चित् (१.१)–अस्ति (√अस् लट् प्र.पु. एक.)
धनंजयधनंजय (८.१)
मयिमद् (७.१)
सर्वमिदंसर्व (१.१)–इदम् (१.१)
प्रोतंप्रोत (√प्र-वे + क्त, १.१)
सूत्रेसूत्र (७.१)
मणिगणामणि–गण (१.३)
इवइव (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्तः रं नान्य
त्किंचिस्ति नं
यिर्वमि दं प्रो तं
सू त्रेणि णा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.