८.१६
आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥
Summary Till the Brahman [is attained], people do return from [each and every] world, O Arjuna ! But there is no rirth for one who has attained Me, O son of Kunti !
पदच्छेदः
(अव्ययः)
ब्रह्मभुवनाल्लोकाःब्रह्मन्–भुवन (५.१)–लोक (१.३)
पुनरावर्तिनोपुनरावर्तिन् (६.१)
ऽर्जुनअर्जुन (८.१)
मामुपेत्यमद् (२.१)–उपेत्य (√उप-इ + ल्यप्)
तुतु (अव्ययः)
कौन्तेयकौन्तेय (८.१)
पुनर्जन्मपुनर्जन्मन् (१.१)
(अव्ययः)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ब्रह्मभु ना ल्लो काः
पु रार्ति नोऽर्जु
मामु पेत्यतु कौ न्ते
पु र्जन्म विद्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.