८.१५
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥
Summary Having attained Me, the men of great soul who have achieved the supreme perfection, do not get the transient rirth, a store-house of all troubles.
पदच्छेदः
मामुपेत्यमद् (२.१)–उपेत्य (√उप-इ + ल्यप्)
पुनर्जन्मपुनर्जन्मन् (२.१)
दुःखालयमशाश्वतम्दुःख–आलय (२.१)–अशाश्वत (२.१)
नाप्नुवन्ति (अव्ययः)–आप्नुवन्ति (√आप् लट् प्र.पु. बहु.)
महात्मानःमहात्मन् (१.३)
संसिद्धिंसंसिद्धि (२.१)
परमांपरम (२.१)
गताःगत (√गम् + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मामु पेत्यपु र्जन्म
दुः खा शाश्व तम्
नाप्नुन्ति हा त्मा नः
सं सि द्धिं मां ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.