८.१८
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥
Summary While the day approaches, all manifestations issue forth from the unmanifest and while the night approaches they dissolve into the same that bears the name 'the unmanifest.'
पदच्छेदः
अव्यक्ताद्व्यक्तयःअव्यक्त (५.१)–व्यक्ति (१.३)
सर्वाःसर्व (१.३)
प्रभवन्त्यहरागमेप्रभवन्ति (√प्र-भू लट् प्र.पु. बहु.)–अहर्–आगम (७.१)
रात्र्यागमेरात्रि–आगम (७.१)
प्रलीयन्तेप्रलीयन्ते (√प्र-ली लट् प्र.पु. बहु.)
तत्रैवाव्यक्तसंज्ञकेतत्र (अव्ययः)–एव (अव्ययः)–अव्यक्त–संज्ञक (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
व्य क्ता द्व्यक्त यः र्वाः
प्रन्त्य रा मे
रा त्र्या मेप्र ली न्ते
त्रै वा व्यक्त संज्ञ के
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.