८.१९
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥
Summary Being born and born again, the self same multitude of beings gets dissolved while the night approaches, and issues forth willy-nilly while the day approaches, O son of Prtha !
पदच्छेदः
भूतग्रामःभूत–ग्राम (१.१)
तद् (१.१)
एवायंएव (अव्ययः)–इदम् (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
भूत्वाभूत्वा (√भू + क्त्वा)
प्रलीयतेप्रलीयते (√प्र-ली लट् प्र.पु. एक.)
रात्र्यागमेरात्रि–आगम (७.१)
ऽवशःअवश (१.१)
पार्थपार्थ (८.१)
प्रभवत्यहरागमेप्रभवति (√प्र-भू लट् प्र.पु. एक.)–अहर्–आगम (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भू ग्रा मः वा यं
भू त्वा भू त्वाप्र ली ते
रा त्र्या मेऽव शः पार्थ
प्रत्य रा मे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.