९.२७
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
Summary Whatever you do, whatever you eat, whatever oblation you offer, whatever gift you make and what-ever austerity you perform, O son of Kunti, do that as an offering to Me.
पदच्छेदः
यत्करोषियद् (२.१)–करोषि (√कृ लट् म.पु. )
यदश्नासियद् (२.१)–अश्नासि (√अश् लट् म.पु. )
यज्जुहोषियद् (२.१)–जुहोषि (√हु लट् म.पु. )
ददासिददासि (√दा लट् म.पु. )
यत्यद् (२.१)
यत्तपस्यसियद् (२.१)–तपस्यसि (√तपस्य् लट् म.पु. )
कौन्तेयकौन्तेय (८.१)
तत्कुरुष्वतद् (२.१)–कुरुष्व (√कृ लोट् म.पु. )
मदर्पणम्मद्–अर्पण (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्क रोषि श्नासि
ज्जु होषि दासि यत्
त्तस्यसि कौ न्ते
त्कु रुष्वर्प णम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.