९.२६
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥
Summary Whosoever with devotion offers Me a leaf, a flower, a fruit, or [a little] water, I taste that offered with devotion by one with well-controlled self (mind).
पदच्छेदः
पत्रंपत्त्र (२.१)
पुष्पंपुष्प (२.१)
फलंफल (२.१)
तोयंतोय (२.१)
योयद् (१.१)
मेमद् (४.१)
भक्त्याभक्ति (३.१)
प्रयच्छतिप्रयच्छति (√प्र-यम् लट् प्र.पु. एक.)
तदहंतद् (२.१)–मद् (१.१)
भक्त्युपहृतमश्नामिभक्ति–उपहृत (√उप-हृ + क्त, २.१)–अश्नामि (√अश् लट् उ.पु. )
प्रयतात्मनःप्रयत (√प्र-यम् + क्त)–आत्मन् (६.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्रं पु ष्पं लं तो यं
यो मे क्त्याप्रच्छति
हंक्त्युहृ
श्ना मिप्र तात्म नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.